| Singular | Dual | Plural |
Nominativo |
समागमकारी
samāgamakārī
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
Vocativo |
समागमकारिन्
samāgamakārin
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
Acusativo |
समागमकारिणम्
samāgamakāriṇam
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
Instrumental |
समागमकारिणा
samāgamakāriṇā
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभिः
samāgamakāribhiḥ
|
Dativo |
समागमकारिणे
samāgamakāriṇe
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभ्यः
samāgamakāribhyaḥ
|
Ablativo |
समागमकारिणः
samāgamakāriṇaḥ
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभ्यः
samāgamakāribhyaḥ
|
Genitivo |
समागमकारिणः
samāgamakāriṇaḥ
|
समागमकारिणोः
samāgamakāriṇoḥ
|
समागमकारिणम्
samāgamakāriṇam
|
Locativo |
समागमकारिणि
samāgamakāriṇi
|
समागमकारिणोः
samāgamakāriṇoḥ
|
समागमकारिषु
samāgamakāriṣu
|