Singular | Dual | Plural | |
Nominative |
समागमकारि
samāgamakāri |
समागमकारिणी
samāgamakāriṇī |
समागमकारीणि
samāgamakārīṇi |
Vocative |
समागमकारि
samāgamakāri समागमकारिन् samāgamakārin |
समागमकारिणी
samāgamakāriṇī |
समागमकारीणि
samāgamakārīṇi |
Accusative |
समागमकारि
samāgamakāri |
समागमकारिणी
samāgamakāriṇī |
समागमकारीणि
samāgamakārīṇi |
Instrumental |
समागमकारिणा
samāgamakāriṇā |
समागमकारिभ्याम्
samāgamakāribhyām |
समागमकारिभिः
samāgamakāribhiḥ |
Dative |
समागमकारिणे
samāgamakāriṇe |
समागमकारिभ्याम्
samāgamakāribhyām |
समागमकारिभ्यः
samāgamakāribhyaḥ |
Ablative |
समागमकारिणः
samāgamakāriṇaḥ |
समागमकारिभ्याम्
samāgamakāribhyām |
समागमकारिभ्यः
samāgamakāribhyaḥ |
Genitive |
समागमकारिणः
samāgamakāriṇaḥ |
समागमकारिणोः
samāgamakāriṇoḥ |
समागमकारिणम्
samāgamakāriṇam |
Locative |
समागमकारिणि
samāgamakāriṇi |
समागमकारिणोः
samāgamakāriṇoḥ |
समागमकारिषु
samāgamakāriṣu |