Sanskrit tools

Sanskrit declension


Declension of समागमकारिन् samāgamakārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative समागमकारि samāgamakāri
समागमकारिणी samāgamakāriṇī
समागमकारीणि samāgamakārīṇi
Vocative समागमकारि samāgamakāri
समागमकारिन् samāgamakārin
समागमकारिणी samāgamakāriṇī
समागमकारीणि samāgamakārīṇi
Accusative समागमकारि samāgamakāri
समागमकारिणी samāgamakāriṇī
समागमकारीणि samāgamakārīṇi
Instrumental समागमकारिणा samāgamakāriṇā
समागमकारिभ्याम् samāgamakāribhyām
समागमकारिभिः samāgamakāribhiḥ
Dative समागमकारिणे samāgamakāriṇe
समागमकारिभ्याम् samāgamakāribhyām
समागमकारिभ्यः samāgamakāribhyaḥ
Ablative समागमकारिणः samāgamakāriṇaḥ
समागमकारिभ्याम् samāgamakāribhyām
समागमकारिभ्यः samāgamakāribhyaḥ
Genitive समागमकारिणः samāgamakāriṇaḥ
समागमकारिणोः samāgamakāriṇoḥ
समागमकारिणम् samāgamakāriṇam
Locative समागमकारिणि samāgamakāriṇi
समागमकारिणोः samāgamakāriṇoḥ
समागमकारिषु samāgamakāriṣu