| Singular | Dual | Plural | |
| Nominativo |
समागमकारि
samāgamakāri |
समागमकारिणी
samāgamakāriṇī |
समागमकारीणि
samāgamakārīṇi |
| Vocativo |
समागमकारि
samāgamakāri समागमकारिन् samāgamakārin |
समागमकारिणी
samāgamakāriṇī |
समागमकारीणि
samāgamakārīṇi |
| Acusativo |
समागमकारि
samāgamakāri |
समागमकारिणी
samāgamakāriṇī |
समागमकारीणि
samāgamakārīṇi |
| Instrumental |
समागमकारिणा
samāgamakāriṇā |
समागमकारिभ्याम्
samāgamakāribhyām |
समागमकारिभिः
samāgamakāribhiḥ |
| Dativo |
समागमकारिणे
samāgamakāriṇe |
समागमकारिभ्याम्
samāgamakāribhyām |
समागमकारिभ्यः
samāgamakāribhyaḥ |
| Ablativo |
समागमकारिणः
samāgamakāriṇaḥ |
समागमकारिभ्याम्
samāgamakāribhyām |
समागमकारिभ्यः
samāgamakāribhyaḥ |
| Genitivo |
समागमकारिणः
samāgamakāriṇaḥ |
समागमकारिणोः
samāgamakāriṇoḥ |
समागमकारिणम्
samāgamakāriṇam |
| Locativo |
समागमकारिणि
samāgamakāriṇi |
समागमकारिणोः
samāgamakāriṇoḥ |
समागमकारिषु
samāgamakāriṣu |