Sanskrit tools

Sanskrit declension


Declension of समागमक्षण samāgamakṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागमक्षणः samāgamakṣaṇaḥ
समागमक्षणौ samāgamakṣaṇau
समागमक्षणाः samāgamakṣaṇāḥ
Vocative समागमक्षण samāgamakṣaṇa
समागमक्षणौ samāgamakṣaṇau
समागमक्षणाः samāgamakṣaṇāḥ
Accusative समागमक्षणम् samāgamakṣaṇam
समागमक्षणौ samāgamakṣaṇau
समागमक्षणान् samāgamakṣaṇān
Instrumental समागमक्षणेन samāgamakṣaṇena
समागमक्षणाभ्याम् samāgamakṣaṇābhyām
समागमक्षणैः samāgamakṣaṇaiḥ
Dative समागमक्षणाय samāgamakṣaṇāya
समागमक्षणाभ्याम् samāgamakṣaṇābhyām
समागमक्षणेभ्यः samāgamakṣaṇebhyaḥ
Ablative समागमक्षणात् samāgamakṣaṇāt
समागमक्षणाभ्याम् samāgamakṣaṇābhyām
समागमक्षणेभ्यः samāgamakṣaṇebhyaḥ
Genitive समागमक्षणस्य samāgamakṣaṇasya
समागमक्षणयोः samāgamakṣaṇayoḥ
समागमक्षणानाम् samāgamakṣaṇānām
Locative समागमक्षणे samāgamakṣaṇe
समागमक्षणयोः samāgamakṣaṇayoḥ
समागमक्षणेषु samāgamakṣaṇeṣu