| Singular | Dual | Plural |
Nominative |
समागमक्षणः
samāgamakṣaṇaḥ
|
समागमक्षणौ
samāgamakṣaṇau
|
समागमक्षणाः
samāgamakṣaṇāḥ
|
Vocative |
समागमक्षण
samāgamakṣaṇa
|
समागमक्षणौ
samāgamakṣaṇau
|
समागमक्षणाः
samāgamakṣaṇāḥ
|
Accusative |
समागमक्षणम्
samāgamakṣaṇam
|
समागमक्षणौ
samāgamakṣaṇau
|
समागमक्षणान्
samāgamakṣaṇān
|
Instrumental |
समागमक्षणेन
samāgamakṣaṇena
|
समागमक्षणाभ्याम्
samāgamakṣaṇābhyām
|
समागमक्षणैः
samāgamakṣaṇaiḥ
|
Dative |
समागमक्षणाय
samāgamakṣaṇāya
|
समागमक्षणाभ्याम्
samāgamakṣaṇābhyām
|
समागमक्षणेभ्यः
samāgamakṣaṇebhyaḥ
|
Ablative |
समागमक्षणात्
samāgamakṣaṇāt
|
समागमक्षणाभ्याम्
samāgamakṣaṇābhyām
|
समागमक्षणेभ्यः
samāgamakṣaṇebhyaḥ
|
Genitive |
समागमक्षणस्य
samāgamakṣaṇasya
|
समागमक्षणयोः
samāgamakṣaṇayoḥ
|
समागमक्षणानाम्
samāgamakṣaṇānām
|
Locative |
समागमक्षणे
samāgamakṣaṇe
|
समागमक्षणयोः
samāgamakṣaṇayoḥ
|
समागमक्षणेषु
samāgamakṣaṇeṣu
|