| Singular | Dual | Plural |
| Nominativo |
समागमक्षणः
samāgamakṣaṇaḥ
|
समागमक्षणौ
samāgamakṣaṇau
|
समागमक्षणाः
samāgamakṣaṇāḥ
|
| Vocativo |
समागमक्षण
samāgamakṣaṇa
|
समागमक्षणौ
samāgamakṣaṇau
|
समागमक्षणाः
samāgamakṣaṇāḥ
|
| Acusativo |
समागमक्षणम्
samāgamakṣaṇam
|
समागमक्षणौ
samāgamakṣaṇau
|
समागमक्षणान्
samāgamakṣaṇān
|
| Instrumental |
समागमक्षणेन
samāgamakṣaṇena
|
समागमक्षणाभ्याम्
samāgamakṣaṇābhyām
|
समागमक्षणैः
samāgamakṣaṇaiḥ
|
| Dativo |
समागमक्षणाय
samāgamakṣaṇāya
|
समागमक्षणाभ्याम्
samāgamakṣaṇābhyām
|
समागमक्षणेभ्यः
samāgamakṣaṇebhyaḥ
|
| Ablativo |
समागमक्षणात्
samāgamakṣaṇāt
|
समागमक्षणाभ्याम्
samāgamakṣaṇābhyām
|
समागमक्षणेभ्यः
samāgamakṣaṇebhyaḥ
|
| Genitivo |
समागमक्षणस्य
samāgamakṣaṇasya
|
समागमक्षणयोः
samāgamakṣaṇayoḥ
|
समागमक्षणानाम्
samāgamakṣaṇānām
|
| Locativo |
समागमक्षणे
samāgamakṣaṇe
|
समागमक्षणयोः
samāgamakṣaṇayoḥ
|
समागमक्षणेषु
samāgamakṣaṇeṣu
|