Sanskrit tools

Sanskrit declension


Declension of समागमप्रार्थना samāgamaprārthanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागमप्रार्थना samāgamaprārthanā
समागमप्रार्थने samāgamaprārthane
समागमप्रार्थनाः samāgamaprārthanāḥ
Vocative समागमप्रार्थने samāgamaprārthane
समागमप्रार्थने samāgamaprārthane
समागमप्रार्थनाः samāgamaprārthanāḥ
Accusative समागमप्रार्थनाम् samāgamaprārthanām
समागमप्रार्थने samāgamaprārthane
समागमप्रार्थनाः samāgamaprārthanāḥ
Instrumental समागमप्रार्थनया samāgamaprārthanayā
समागमप्रार्थनाभ्याम् samāgamaprārthanābhyām
समागमप्रार्थनाभिः samāgamaprārthanābhiḥ
Dative समागमप्रार्थनायै samāgamaprārthanāyai
समागमप्रार्थनाभ्याम् samāgamaprārthanābhyām
समागमप्रार्थनाभ्यः samāgamaprārthanābhyaḥ
Ablative समागमप्रार्थनायाः samāgamaprārthanāyāḥ
समागमप्रार्थनाभ्याम् samāgamaprārthanābhyām
समागमप्रार्थनाभ्यः samāgamaprārthanābhyaḥ
Genitive समागमप्रार्थनायाः samāgamaprārthanāyāḥ
समागमप्रार्थनयोः samāgamaprārthanayoḥ
समागमप्रार्थनानाम् samāgamaprārthanānām
Locative समागमप्रार्थनायाम् samāgamaprārthanāyām
समागमप्रार्थनयोः samāgamaprārthanayoḥ
समागमप्रार्थनासु samāgamaprārthanāsu