| Singular | Dual | Plural |
Nominativo |
समागमप्रार्थना
samāgamaprārthanā
|
समागमप्रार्थने
samāgamaprārthane
|
समागमप्रार्थनाः
samāgamaprārthanāḥ
|
Vocativo |
समागमप्रार्थने
samāgamaprārthane
|
समागमप्रार्थने
samāgamaprārthane
|
समागमप्रार्थनाः
samāgamaprārthanāḥ
|
Acusativo |
समागमप्रार्थनाम्
samāgamaprārthanām
|
समागमप्रार्थने
samāgamaprārthane
|
समागमप्रार्थनाः
samāgamaprārthanāḥ
|
Instrumental |
समागमप्रार्थनया
samāgamaprārthanayā
|
समागमप्रार्थनाभ्याम्
samāgamaprārthanābhyām
|
समागमप्रार्थनाभिः
samāgamaprārthanābhiḥ
|
Dativo |
समागमप्रार्थनायै
samāgamaprārthanāyai
|
समागमप्रार्थनाभ्याम्
samāgamaprārthanābhyām
|
समागमप्रार्थनाभ्यः
samāgamaprārthanābhyaḥ
|
Ablativo |
समागमप्रार्थनायाः
samāgamaprārthanāyāḥ
|
समागमप्रार्थनाभ्याम्
samāgamaprārthanābhyām
|
समागमप्रार्थनाभ्यः
samāgamaprārthanābhyaḥ
|
Genitivo |
समागमप्रार्थनायाः
samāgamaprārthanāyāḥ
|
समागमप्रार्थनयोः
samāgamaprārthanayoḥ
|
समागमप्रार्थनानाम्
samāgamaprārthanānām
|
Locativo |
समागमप्रार्थनायाम्
samāgamaprārthanāyām
|
समागमप्रार्थनयोः
samāgamaprārthanayoḥ
|
समागमप्रार्थनासु
samāgamaprārthanāsu
|