Sanskrit tools

Sanskrit declension


Declension of समागमोपाय samāgamopāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागमोपायः samāgamopāyaḥ
समागमोपायौ samāgamopāyau
समागमोपायाः samāgamopāyāḥ
Vocative समागमोपाय samāgamopāya
समागमोपायौ samāgamopāyau
समागमोपायाः samāgamopāyāḥ
Accusative समागमोपायम् samāgamopāyam
समागमोपायौ samāgamopāyau
समागमोपायान् samāgamopāyān
Instrumental समागमोपायेन samāgamopāyena
समागमोपायाभ्याम् samāgamopāyābhyām
समागमोपायैः samāgamopāyaiḥ
Dative समागमोपायाय samāgamopāyāya
समागमोपायाभ्याम् samāgamopāyābhyām
समागमोपायेभ्यः samāgamopāyebhyaḥ
Ablative समागमोपायात् samāgamopāyāt
समागमोपायाभ्याम् samāgamopāyābhyām
समागमोपायेभ्यः samāgamopāyebhyaḥ
Genitive समागमोपायस्य samāgamopāyasya
समागमोपाययोः samāgamopāyayoḥ
समागमोपायानाम् samāgamopāyānām
Locative समागमोपाये samāgamopāye
समागमोपाययोः samāgamopāyayoḥ
समागमोपायेषु samāgamopāyeṣu