| Singular | Dual | Plural |
Nominativo |
समागमोपायः
samāgamopāyaḥ
|
समागमोपायौ
samāgamopāyau
|
समागमोपायाः
samāgamopāyāḥ
|
Vocativo |
समागमोपाय
samāgamopāya
|
समागमोपायौ
samāgamopāyau
|
समागमोपायाः
samāgamopāyāḥ
|
Acusativo |
समागमोपायम्
samāgamopāyam
|
समागमोपायौ
samāgamopāyau
|
समागमोपायान्
samāgamopāyān
|
Instrumental |
समागमोपायेन
samāgamopāyena
|
समागमोपायाभ्याम्
samāgamopāyābhyām
|
समागमोपायैः
samāgamopāyaiḥ
|
Dativo |
समागमोपायाय
samāgamopāyāya
|
समागमोपायाभ्याम्
samāgamopāyābhyām
|
समागमोपायेभ्यः
samāgamopāyebhyaḥ
|
Ablativo |
समागमोपायात्
samāgamopāyāt
|
समागमोपायाभ्याम्
samāgamopāyābhyām
|
समागमोपायेभ्यः
samāgamopāyebhyaḥ
|
Genitivo |
समागमोपायस्य
samāgamopāyasya
|
समागमोपाययोः
samāgamopāyayoḥ
|
समागमोपायानाम्
samāgamopāyānām
|
Locativo |
समागमोपाये
samāgamopāye
|
समागमोपाययोः
samāgamopāyayoḥ
|
समागमोपायेषु
samāgamopāyeṣu
|