| Singular | Dual | Plural |
Nominative |
समागमनम्
samāgamanam
|
समागमने
samāgamane
|
समागमनानि
samāgamanāni
|
Vocative |
समागमन
samāgamana
|
समागमने
samāgamane
|
समागमनानि
samāgamanāni
|
Accusative |
समागमनम्
samāgamanam
|
समागमने
samāgamane
|
समागमनानि
samāgamanāni
|
Instrumental |
समागमनेन
samāgamanena
|
समागमनाभ्याम्
samāgamanābhyām
|
समागमनैः
samāgamanaiḥ
|
Dative |
समागमनाय
samāgamanāya
|
समागमनाभ्याम्
samāgamanābhyām
|
समागमनेभ्यः
samāgamanebhyaḥ
|
Ablative |
समागमनात्
samāgamanāt
|
समागमनाभ्याम्
samāgamanābhyām
|
समागमनेभ्यः
samāgamanebhyaḥ
|
Genitive |
समागमनस्य
samāgamanasya
|
समागमनयोः
samāgamanayoḥ
|
समागमनानाम्
samāgamanānām
|
Locative |
समागमने
samāgamane
|
समागमनयोः
samāgamanayoḥ
|
समागमनेषु
samāgamaneṣu
|