Sanskrit tools

Sanskrit declension


Declension of समागमन samāgamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागमनम् samāgamanam
समागमने samāgamane
समागमनानि samāgamanāni
Vocative समागमन samāgamana
समागमने samāgamane
समागमनानि samāgamanāni
Accusative समागमनम् samāgamanam
समागमने samāgamane
समागमनानि samāgamanāni
Instrumental समागमनेन samāgamanena
समागमनाभ्याम् samāgamanābhyām
समागमनैः samāgamanaiḥ
Dative समागमनाय samāgamanāya
समागमनाभ्याम् samāgamanābhyām
समागमनेभ्यः samāgamanebhyaḥ
Ablative समागमनात् samāgamanāt
समागमनाभ्याम् samāgamanābhyām
समागमनेभ्यः samāgamanebhyaḥ
Genitive समागमनस्य samāgamanasya
समागमनयोः samāgamanayoḥ
समागमनानाम् samāgamanānām
Locative समागमने samāgamane
समागमनयोः samāgamanayoḥ
समागमनेषु samāgamaneṣu