| Singular | Dual | Plural |
Nominativo |
समागमनम्
samāgamanam
|
समागमने
samāgamane
|
समागमनानि
samāgamanāni
|
Vocativo |
समागमन
samāgamana
|
समागमने
samāgamane
|
समागमनानि
samāgamanāni
|
Acusativo |
समागमनम्
samāgamanam
|
समागमने
samāgamane
|
समागमनानि
samāgamanāni
|
Instrumental |
समागमनेन
samāgamanena
|
समागमनाभ्याम्
samāgamanābhyām
|
समागमनैः
samāgamanaiḥ
|
Dativo |
समागमनाय
samāgamanāya
|
समागमनाभ्याम्
samāgamanābhyām
|
समागमनेभ्यः
samāgamanebhyaḥ
|
Ablativo |
समागमनात्
samāgamanāt
|
समागमनाभ्याम्
samāgamanābhyām
|
समागमनेभ्यः
samāgamanebhyaḥ
|
Genitivo |
समागमनस्य
samāgamanasya
|
समागमनयोः
samāgamanayoḥ
|
समागमनानाम्
samāgamanānām
|
Locativo |
समागमने
samāgamane
|
समागमनयोः
samāgamanayoḥ
|
समागमनेषु
samāgamaneṣu
|