Sanskrit tools

Sanskrit declension


Declension of समागलित samāgalita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागलितः samāgalitaḥ
समागलितौ samāgalitau
समागलिताः samāgalitāḥ
Vocative समागलित samāgalita
समागलितौ samāgalitau
समागलिताः samāgalitāḥ
Accusative समागलितम् samāgalitam
समागलितौ samāgalitau
समागलितान् samāgalitān
Instrumental समागलितेन samāgalitena
समागलिताभ्याम् samāgalitābhyām
समागलितैः samāgalitaiḥ
Dative समागलिताय samāgalitāya
समागलिताभ्याम् samāgalitābhyām
समागलितेभ्यः samāgalitebhyaḥ
Ablative समागलितात् samāgalitāt
समागलिताभ्याम् samāgalitābhyām
समागलितेभ्यः samāgalitebhyaḥ
Genitive समागलितस्य samāgalitasya
समागलितयोः samāgalitayoḥ
समागलितानाम् samāgalitānām
Locative समागलिते samāgalite
समागलितयोः samāgalitayoḥ
समागलितेषु samāgaliteṣu