| Singular | Dual | Plural |
Nominativo |
समागलितः
samāgalitaḥ
|
समागलितौ
samāgalitau
|
समागलिताः
samāgalitāḥ
|
Vocativo |
समागलित
samāgalita
|
समागलितौ
samāgalitau
|
समागलिताः
samāgalitāḥ
|
Acusativo |
समागलितम्
samāgalitam
|
समागलितौ
samāgalitau
|
समागलितान्
samāgalitān
|
Instrumental |
समागलितेन
samāgalitena
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलितैः
samāgalitaiḥ
|
Dativo |
समागलिताय
samāgalitāya
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलितेभ्यः
samāgalitebhyaḥ
|
Ablativo |
समागलितात्
samāgalitāt
|
समागलिताभ्याम्
samāgalitābhyām
|
समागलितेभ्यः
samāgalitebhyaḥ
|
Genitivo |
समागलितस्य
samāgalitasya
|
समागलितयोः
samāgalitayoḥ
|
समागलितानाम्
samāgalitānām
|
Locativo |
समागलिते
samāgalite
|
समागलितयोः
samāgalitayoḥ
|
समागलितेषु
samāgaliteṣu
|