| Singular | Dual | Plural |
| Nominative |
समागाढा
samāgāḍhā
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
| Vocative |
समागाढे
samāgāḍhe
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
| Accusative |
समागाढाम्
samāgāḍhām
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
| Instrumental |
समागाढया
samāgāḍhayā
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभिः
samāgāḍhābhiḥ
|
| Dative |
समागाढायै
samāgāḍhāyai
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभ्यः
samāgāḍhābhyaḥ
|
| Ablative |
समागाढायाः
samāgāḍhāyāḥ
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभ्यः
samāgāḍhābhyaḥ
|
| Genitive |
समागाढायाः
samāgāḍhāyāḥ
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढानाम्
samāgāḍhānām
|
| Locative |
समागाढायाम्
samāgāḍhāyām
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढासु
samāgāḍhāsu
|