Sanskrit tools

Sanskrit declension


Declension of समागाढा samāgāḍhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागाढा samāgāḍhā
समागाढे samāgāḍhe
समागाढाः samāgāḍhāḥ
Vocative समागाढे samāgāḍhe
समागाढे samāgāḍhe
समागाढाः samāgāḍhāḥ
Accusative समागाढाम् samāgāḍhām
समागाढे samāgāḍhe
समागाढाः samāgāḍhāḥ
Instrumental समागाढया samāgāḍhayā
समागाढाभ्याम् samāgāḍhābhyām
समागाढाभिः samāgāḍhābhiḥ
Dative समागाढायै samāgāḍhāyai
समागाढाभ्याम् samāgāḍhābhyām
समागाढाभ्यः samāgāḍhābhyaḥ
Ablative समागाढायाः samāgāḍhāyāḥ
समागाढाभ्याम् samāgāḍhābhyām
समागाढाभ्यः samāgāḍhābhyaḥ
Genitive समागाढायाः samāgāḍhāyāḥ
समागाढयोः samāgāḍhayoḥ
समागाढानाम् samāgāḍhānām
Locative समागाढायाम् samāgāḍhāyām
समागाढयोः samāgāḍhayoḥ
समागाढासु samāgāḍhāsu