| Singular | Dual | Plural |
Nominative |
समागाढा
samāgāḍhā
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
Vocative |
समागाढे
samāgāḍhe
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
Accusative |
समागाढाम्
samāgāḍhām
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
Instrumental |
समागाढया
samāgāḍhayā
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभिः
samāgāḍhābhiḥ
|
Dative |
समागाढायै
samāgāḍhāyai
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभ्यः
samāgāḍhābhyaḥ
|
Ablative |
समागाढायाः
samāgāḍhāyāḥ
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभ्यः
samāgāḍhābhyaḥ
|
Genitive |
समागाढायाः
samāgāḍhāyāḥ
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढानाम्
samāgāḍhānām
|
Locative |
समागाढायाम्
samāgāḍhāyām
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढासु
samāgāḍhāsu
|