| Singular | Dual | Plural |
Nominativo |
समागाढा
samāgāḍhā
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
Vocativo |
समागाढे
samāgāḍhe
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
Acusativo |
समागाढाम्
samāgāḍhām
|
समागाढे
samāgāḍhe
|
समागाढाः
samāgāḍhāḥ
|
Instrumental |
समागाढया
samāgāḍhayā
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभिः
samāgāḍhābhiḥ
|
Dativo |
समागाढायै
samāgāḍhāyai
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभ्यः
samāgāḍhābhyaḥ
|
Ablativo |
समागाढायाः
samāgāḍhāyāḥ
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढाभ्यः
samāgāḍhābhyaḥ
|
Genitivo |
समागाढायाः
samāgāḍhāyāḥ
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढानाम्
samāgāḍhānām
|
Locativo |
समागाढायाम्
samāgāḍhāyām
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढासु
samāgāḍhāsu
|