Sanskrit tools

Sanskrit declension


Declension of समागाढ samāgāḍha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागाढम् samāgāḍham
समागाढे samāgāḍhe
समागाढानि samāgāḍhāni
Vocative समागाढ samāgāḍha
समागाढे samāgāḍhe
समागाढानि samāgāḍhāni
Accusative समागाढम् samāgāḍham
समागाढे samāgāḍhe
समागाढानि samāgāḍhāni
Instrumental समागाढेन samāgāḍhena
समागाढाभ्याम् samāgāḍhābhyām
समागाढैः samāgāḍhaiḥ
Dative समागाढाय samāgāḍhāya
समागाढाभ्याम् samāgāḍhābhyām
समागाढेभ्यः samāgāḍhebhyaḥ
Ablative समागाढात् samāgāḍhāt
समागाढाभ्याम् samāgāḍhābhyām
समागाढेभ्यः samāgāḍhebhyaḥ
Genitive समागाढस्य samāgāḍhasya
समागाढयोः samāgāḍhayoḥ
समागाढानाम् samāgāḍhānām
Locative समागाढे samāgāḍhe
समागाढयोः samāgāḍhayoḥ
समागाढेषु samāgāḍheṣu