| Singular | Dual | Plural |
| Nominativo |
समागाढम्
samāgāḍham
|
समागाढे
samāgāḍhe
|
समागाढानि
samāgāḍhāni
|
| Vocativo |
समागाढ
samāgāḍha
|
समागाढे
samāgāḍhe
|
समागाढानि
samāgāḍhāni
|
| Acusativo |
समागाढम्
samāgāḍham
|
समागाढे
samāgāḍhe
|
समागाढानि
samāgāḍhāni
|
| Instrumental |
समागाढेन
samāgāḍhena
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढैः
samāgāḍhaiḥ
|
| Dativo |
समागाढाय
samāgāḍhāya
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढेभ्यः
samāgāḍhebhyaḥ
|
| Ablativo |
समागाढात्
samāgāḍhāt
|
समागाढाभ्याम्
samāgāḍhābhyām
|
समागाढेभ्यः
samāgāḍhebhyaḥ
|
| Genitivo |
समागाढस्य
samāgāḍhasya
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढानाम्
samāgāḍhānām
|
| Locativo |
समागाढे
samāgāḍhe
|
समागाढयोः
samāgāḍhayoḥ
|
समागाढेषु
samāgāḍheṣu
|