Sanskrit tools

Sanskrit declension


Declension of समाघ्राण samāghrāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाघ्राणम् samāghrāṇam
समाघ्राणे samāghrāṇe
समाघ्राणानि samāghrāṇāni
Vocative समाघ्राण samāghrāṇa
समाघ्राणे samāghrāṇe
समाघ्राणानि samāghrāṇāni
Accusative समाघ्राणम् samāghrāṇam
समाघ्राणे samāghrāṇe
समाघ्राणानि samāghrāṇāni
Instrumental समाघ्राणेन samāghrāṇena
समाघ्राणाभ्याम् samāghrāṇābhyām
समाघ्राणैः samāghrāṇaiḥ
Dative समाघ्राणाय samāghrāṇāya
समाघ्राणाभ्याम् samāghrāṇābhyām
समाघ्राणेभ्यः samāghrāṇebhyaḥ
Ablative समाघ्राणात् samāghrāṇāt
समाघ्राणाभ्याम् samāghrāṇābhyām
समाघ्राणेभ्यः samāghrāṇebhyaḥ
Genitive समाघ्राणस्य samāghrāṇasya
समाघ्राणयोः samāghrāṇayoḥ
समाघ्राणानाम् samāghrāṇānām
Locative समाघ्राणे samāghrāṇe
समाघ्राणयोः samāghrāṇayoḥ
समाघ्राणेषु samāghrāṇeṣu