| Singular | Dual | Plural |
Nominativo |
समाघ्राणम्
samāghrāṇam
|
समाघ्राणे
samāghrāṇe
|
समाघ्राणानि
samāghrāṇāni
|
Vocativo |
समाघ्राण
samāghrāṇa
|
समाघ्राणे
samāghrāṇe
|
समाघ्राणानि
samāghrāṇāni
|
Acusativo |
समाघ्राणम्
samāghrāṇam
|
समाघ्राणे
samāghrāṇe
|
समाघ्राणानि
samāghrāṇāni
|
Instrumental |
समाघ्राणेन
samāghrāṇena
|
समाघ्राणाभ्याम्
samāghrāṇābhyām
|
समाघ्राणैः
samāghrāṇaiḥ
|
Dativo |
समाघ्राणाय
samāghrāṇāya
|
समाघ्राणाभ्याम्
samāghrāṇābhyām
|
समाघ्राणेभ्यः
samāghrāṇebhyaḥ
|
Ablativo |
समाघ्राणात्
samāghrāṇāt
|
समाघ्राणाभ्याम्
samāghrāṇābhyām
|
समाघ्राणेभ्यः
samāghrāṇebhyaḥ
|
Genitivo |
समाघ्राणस्य
samāghrāṇasya
|
समाघ्राणयोः
samāghrāṇayoḥ
|
समाघ्राणानाम्
samāghrāṇānām
|
Locativo |
समाघ्राणे
samāghrāṇe
|
समाघ्राणयोः
samāghrāṇayoḥ
|
समाघ्राणेषु
samāghrāṇeṣu
|