Sanskrit tools

Sanskrit declension


Declension of समाचरण samācaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचरणम् samācaraṇam
समाचरणे samācaraṇe
समाचरणानि samācaraṇāni
Vocative समाचरण samācaraṇa
समाचरणे samācaraṇe
समाचरणानि samācaraṇāni
Accusative समाचरणम् samācaraṇam
समाचरणे samācaraṇe
समाचरणानि samācaraṇāni
Instrumental समाचरणेन samācaraṇena
समाचरणाभ्याम् samācaraṇābhyām
समाचरणैः samācaraṇaiḥ
Dative समाचरणाय samācaraṇāya
समाचरणाभ्याम् samācaraṇābhyām
समाचरणेभ्यः samācaraṇebhyaḥ
Ablative समाचरणात् samācaraṇāt
समाचरणाभ्याम् samācaraṇābhyām
समाचरणेभ्यः samācaraṇebhyaḥ
Genitive समाचरणस्य samācaraṇasya
समाचरणयोः samācaraṇayoḥ
समाचरणानाम् samācaraṇānām
Locative समाचरणे samācaraṇe
समाचरणयोः samācaraṇayoḥ
समाचरणेषु samācaraṇeṣu