| Singular | Dual | Plural |
Nominativo |
समाचरणम्
samācaraṇam
|
समाचरणे
samācaraṇe
|
समाचरणानि
samācaraṇāni
|
Vocativo |
समाचरण
samācaraṇa
|
समाचरणे
samācaraṇe
|
समाचरणानि
samācaraṇāni
|
Acusativo |
समाचरणम्
samācaraṇam
|
समाचरणे
samācaraṇe
|
समाचरणानि
samācaraṇāni
|
Instrumental |
समाचरणेन
samācaraṇena
|
समाचरणाभ्याम्
samācaraṇābhyām
|
समाचरणैः
samācaraṇaiḥ
|
Dativo |
समाचरणाय
samācaraṇāya
|
समाचरणाभ्याम्
samācaraṇābhyām
|
समाचरणेभ्यः
samācaraṇebhyaḥ
|
Ablativo |
समाचरणात्
samācaraṇāt
|
समाचरणाभ्याम्
samācaraṇābhyām
|
समाचरणेभ्यः
samācaraṇebhyaḥ
|
Genitivo |
समाचरणस्य
samācaraṇasya
|
समाचरणयोः
samācaraṇayoḥ
|
समाचरणानाम्
samācaraṇānām
|
Locativo |
समाचरणे
samācaraṇe
|
समाचरणयोः
samācaraṇayoḥ
|
समाचरणेषु
samācaraṇeṣu
|