Sanskrit tools

Sanskrit declension


Declension of समाचरित samācarita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचरितः samācaritaḥ
समाचरितौ samācaritau
समाचरिताः samācaritāḥ
Vocative समाचरित samācarita
समाचरितौ samācaritau
समाचरिताः samācaritāḥ
Accusative समाचरितम् samācaritam
समाचरितौ samācaritau
समाचरितान् samācaritān
Instrumental समाचरितेन samācaritena
समाचरिताभ्याम् samācaritābhyām
समाचरितैः samācaritaiḥ
Dative समाचरिताय samācaritāya
समाचरिताभ्याम् samācaritābhyām
समाचरितेभ्यः samācaritebhyaḥ
Ablative समाचरितात् samācaritāt
समाचरिताभ्याम् samācaritābhyām
समाचरितेभ्यः samācaritebhyaḥ
Genitive समाचरितस्य samācaritasya
समाचरितयोः samācaritayoḥ
समाचरितानाम् samācaritānām
Locative समाचरिते samācarite
समाचरितयोः samācaritayoḥ
समाचरितेषु samācariteṣu