| Singular | Dual | Plural |
Nominativo |
समाचरितः
samācaritaḥ
|
समाचरितौ
samācaritau
|
समाचरिताः
samācaritāḥ
|
Vocativo |
समाचरित
samācarita
|
समाचरितौ
samācaritau
|
समाचरिताः
samācaritāḥ
|
Acusativo |
समाचरितम्
samācaritam
|
समाचरितौ
samācaritau
|
समाचरितान्
samācaritān
|
Instrumental |
समाचरितेन
samācaritena
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरितैः
samācaritaiḥ
|
Dativo |
समाचरिताय
samācaritāya
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरितेभ्यः
samācaritebhyaḥ
|
Ablativo |
समाचरितात्
samācaritāt
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरितेभ्यः
samācaritebhyaḥ
|
Genitivo |
समाचरितस्य
samācaritasya
|
समाचरितयोः
samācaritayoḥ
|
समाचरितानाम्
samācaritānām
|
Locativo |
समाचरिते
samācarite
|
समाचरितयोः
samācaritayoḥ
|
समाचरितेषु
samācariteṣu
|