Sanskrit tools

Sanskrit declension


Declension of समाचरिता samācaritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचरिता samācaritā
समाचरिते samācarite
समाचरिताः samācaritāḥ
Vocative समाचरिते samācarite
समाचरिते samācarite
समाचरिताः samācaritāḥ
Accusative समाचरिताम् samācaritām
समाचरिते samācarite
समाचरिताः samācaritāḥ
Instrumental समाचरितया samācaritayā
समाचरिताभ्याम् samācaritābhyām
समाचरिताभिः samācaritābhiḥ
Dative समाचरितायै samācaritāyai
समाचरिताभ्याम् samācaritābhyām
समाचरिताभ्यः samācaritābhyaḥ
Ablative समाचरितायाः samācaritāyāḥ
समाचरिताभ्याम् samācaritābhyām
समाचरिताभ्यः samācaritābhyaḥ
Genitive समाचरितायाः samācaritāyāḥ
समाचरितयोः samācaritayoḥ
समाचरितानाम् samācaritānām
Locative समाचरितायाम् samācaritāyām
समाचरितयोः samācaritayoḥ
समाचरितासु samācaritāsu