| Singular | Dual | Plural |
Nominative |
समाचरिता
samācaritā
|
समाचरिते
samācarite
|
समाचरिताः
samācaritāḥ
|
Vocative |
समाचरिते
samācarite
|
समाचरिते
samācarite
|
समाचरिताः
samācaritāḥ
|
Accusative |
समाचरिताम्
samācaritām
|
समाचरिते
samācarite
|
समाचरिताः
samācaritāḥ
|
Instrumental |
समाचरितया
samācaritayā
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरिताभिः
samācaritābhiḥ
|
Dative |
समाचरितायै
samācaritāyai
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरिताभ्यः
samācaritābhyaḥ
|
Ablative |
समाचरितायाः
samācaritāyāḥ
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरिताभ्यः
samācaritābhyaḥ
|
Genitive |
समाचरितायाः
samācaritāyāḥ
|
समाचरितयोः
samācaritayoḥ
|
समाचरितानाम्
samācaritānām
|
Locative |
समाचरितायाम्
samācaritāyām
|
समाचरितयोः
samācaritayoḥ
|
समाचरितासु
samācaritāsu
|