| Singular | Dual | Plural |
Nominativo |
समाचरिता
samācaritā
|
समाचरिते
samācarite
|
समाचरिताः
samācaritāḥ
|
Vocativo |
समाचरिते
samācarite
|
समाचरिते
samācarite
|
समाचरिताः
samācaritāḥ
|
Acusativo |
समाचरिताम्
samācaritām
|
समाचरिते
samācarite
|
समाचरिताः
samācaritāḥ
|
Instrumental |
समाचरितया
samācaritayā
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरिताभिः
samācaritābhiḥ
|
Dativo |
समाचरितायै
samācaritāyai
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरिताभ्यः
samācaritābhyaḥ
|
Ablativo |
समाचरितायाः
samācaritāyāḥ
|
समाचरिताभ्याम्
samācaritābhyām
|
समाचरिताभ्यः
samācaritābhyaḥ
|
Genitivo |
समाचरितायाः
samācaritāyāḥ
|
समाचरितयोः
samācaritayoḥ
|
समाचरितानाम्
samācaritānām
|
Locativo |
समाचरितायाम्
samācaritāyām
|
समाचरितयोः
samācaritayoḥ
|
समाचरितासु
samācaritāsu
|