Singular | Dual | Plural | |
Nominative |
समाचारः
samācāraḥ |
समाचारौ
samācārau |
समाचाराः
samācārāḥ |
Vocative |
समाचार
samācāra |
समाचारौ
samācārau |
समाचाराः
samācārāḥ |
Accusative |
समाचारम्
samācāram |
समाचारौ
samācārau |
समाचारान्
samācārān |
Instrumental |
समाचारेण
samācāreṇa |
समाचाराभ्याम्
samācārābhyām |
समाचारैः
samācāraiḥ |
Dative |
समाचाराय
samācārāya |
समाचाराभ्याम्
samācārābhyām |
समाचारेभ्यः
samācārebhyaḥ |
Ablative |
समाचारात्
samācārāt |
समाचाराभ्याम्
samācārābhyām |
समाचारेभ्यः
samācārebhyaḥ |
Genitive |
समाचारस्य
samācārasya |
समाचारयोः
samācārayoḥ |
समाचाराणाम्
samācārāṇām |
Locative |
समाचारे
samācāre |
समाचारयोः
samācārayoḥ |
समाचारेषु
samācāreṣu |