Sanskrit tools

Sanskrit declension


Declension of समाचार samācāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचारः samācāraḥ
समाचारौ samācārau
समाचाराः samācārāḥ
Vocative समाचार samācāra
समाचारौ samācārau
समाचाराः samācārāḥ
Accusative समाचारम् samācāram
समाचारौ samācārau
समाचारान् samācārān
Instrumental समाचारेण samācāreṇa
समाचाराभ्याम् samācārābhyām
समाचारैः samācāraiḥ
Dative समाचाराय samācārāya
समाचाराभ्याम् samācārābhyām
समाचारेभ्यः samācārebhyaḥ
Ablative समाचारात् samācārāt
समाचाराभ्याम् samācārābhyām
समाचारेभ्यः samācārebhyaḥ
Genitive समाचारस्य samācārasya
समाचारयोः samācārayoḥ
समाचाराणाम् samācārāṇām
Locative समाचारे samācāre
समाचारयोः samācārayoḥ
समाचारेषु samācāreṣu