| Singular | Dual | Plural | |
| Nominativo |
समाचारः
samācāraḥ |
समाचारौ
samācārau |
समाचाराः
samācārāḥ |
| Vocativo |
समाचार
samācāra |
समाचारौ
samācārau |
समाचाराः
samācārāḥ |
| Acusativo |
समाचारम्
samācāram |
समाचारौ
samācārau |
समाचारान्
samācārān |
| Instrumental |
समाचारेण
samācāreṇa |
समाचाराभ्याम्
samācārābhyām |
समाचारैः
samācāraiḥ |
| Dativo |
समाचाराय
samācārāya |
समाचाराभ्याम्
samācārābhyām |
समाचारेभ्यः
samācārebhyaḥ |
| Ablativo |
समाचारात्
samācārāt |
समाचाराभ्याम्
samācārābhyām |
समाचारेभ्यः
samācārebhyaḥ |
| Genitivo |
समाचारस्य
samācārasya |
समाचारयोः
samācārayoḥ |
समाचाराणाम्
samācārāṇām |
| Locativo |
समाचारे
samācāre |
समाचारयोः
samācārayoḥ |
समाचारेषु
samācāreṣu |