| Singular | Dual | Plural |
Nominative |
समाचीर्णा
samācīrṇā
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
Vocative |
समाचीर्णे
samācīrṇe
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
Accusative |
समाचीर्णाम्
samācīrṇām
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
Instrumental |
समाचीर्णया
samācīrṇayā
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभिः
samācīrṇābhiḥ
|
Dative |
समाचीर्णायै
samācīrṇāyai
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभ्यः
samācīrṇābhyaḥ
|
Ablative |
समाचीर्णायाः
samācīrṇāyāḥ
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभ्यः
samācīrṇābhyaḥ
|
Genitive |
समाचीर्णायाः
samācīrṇāyāḥ
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णानाम्
samācīrṇānām
|
Locative |
समाचीर्णायाम्
samācīrṇāyām
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णासु
samācīrṇāsu
|