| Singular | Dual | Plural |
| Nominative |
समाचीर्णा
samācīrṇā
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
| Vocative |
समाचीर्णे
samācīrṇe
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
| Accusative |
समाचीर्णाम्
samācīrṇām
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
| Instrumental |
समाचीर्णया
samācīrṇayā
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभिः
samācīrṇābhiḥ
|
| Dative |
समाचीर्णायै
samācīrṇāyai
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभ्यः
samācīrṇābhyaḥ
|
| Ablative |
समाचीर्णायाः
samācīrṇāyāḥ
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभ्यः
samācīrṇābhyaḥ
|
| Genitive |
समाचीर्णायाः
samācīrṇāyāḥ
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णानाम्
samācīrṇānām
|
| Locative |
समाचीर्णायाम्
samācīrṇāyām
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णासु
samācīrṇāsu
|