Sanskrit tools

Sanskrit declension


Declension of समाचीर्णा samācīrṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाचीर्णा samācīrṇā
समाचीर्णे samācīrṇe
समाचीर्णाः samācīrṇāḥ
Vocative समाचीर्णे samācīrṇe
समाचीर्णे samācīrṇe
समाचीर्णाः samācīrṇāḥ
Accusative समाचीर्णाम् samācīrṇām
समाचीर्णे samācīrṇe
समाचीर्णाः samācīrṇāḥ
Instrumental समाचीर्णया samācīrṇayā
समाचीर्णाभ्याम् samācīrṇābhyām
समाचीर्णाभिः samācīrṇābhiḥ
Dative समाचीर्णायै samācīrṇāyai
समाचीर्णाभ्याम् samācīrṇābhyām
समाचीर्णाभ्यः samācīrṇābhyaḥ
Ablative समाचीर्णायाः samācīrṇāyāḥ
समाचीर्णाभ्याम् samācīrṇābhyām
समाचीर्णाभ्यः samācīrṇābhyaḥ
Genitive समाचीर्णायाः samācīrṇāyāḥ
समाचीर्णयोः samācīrṇayoḥ
समाचीर्णानाम् samācīrṇānām
Locative समाचीर्णायाम् samācīrṇāyām
समाचीर्णयोः samācīrṇayoḥ
समाचीर्णासु samācīrṇāsu