| Singular | Dual | Plural |
Nominativo |
समाचीर्णा
samācīrṇā
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
Vocativo |
समाचीर्णे
samācīrṇe
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
Acusativo |
समाचीर्णाम्
samācīrṇām
|
समाचीर्णे
samācīrṇe
|
समाचीर्णाः
samācīrṇāḥ
|
Instrumental |
समाचीर्णया
samācīrṇayā
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभिः
samācīrṇābhiḥ
|
Dativo |
समाचीर्णायै
samācīrṇāyai
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभ्यः
samācīrṇābhyaḥ
|
Ablativo |
समाचीर्णायाः
samācīrṇāyāḥ
|
समाचीर्णाभ्याम्
samācīrṇābhyām
|
समाचीर्णाभ्यः
samācīrṇābhyaḥ
|
Genitivo |
समाचीर्णायाः
samācīrṇāyāḥ
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णानाम्
samācīrṇānām
|
Locativo |
समाचीर्णायाम्
samācīrṇāyām
|
समाचीर्णयोः
samācīrṇayoḥ
|
समाचीर्णासु
samācīrṇāsu
|