Sanskrit tools

Sanskrit declension


Declension of समाज्ञप्त samājñapta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाज्ञप्तः samājñaptaḥ
समाज्ञप्तौ samājñaptau
समाज्ञप्ताः samājñaptāḥ
Vocative समाज्ञप्त samājñapta
समाज्ञप्तौ samājñaptau
समाज्ञप्ताः samājñaptāḥ
Accusative समाज्ञप्तम् samājñaptam
समाज्ञप्तौ samājñaptau
समाज्ञप्तान् samājñaptān
Instrumental समाज्ञप्तेन samājñaptena
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्तैः samājñaptaiḥ
Dative समाज्ञप्ताय samājñaptāya
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्तेभ्यः samājñaptebhyaḥ
Ablative समाज्ञप्तात् samājñaptāt
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्तेभ्यः samājñaptebhyaḥ
Genitive समाज्ञप्तस्य samājñaptasya
समाज्ञप्तयोः samājñaptayoḥ
समाज्ञप्तानाम् samājñaptānām
Locative समाज्ञप्ते samājñapte
समाज्ञप्तयोः samājñaptayoḥ
समाज्ञप्तेषु samājñapteṣu