| Singular | Dual | Plural |
Nominative |
समाज्ञप्तः
samājñaptaḥ
|
समाज्ञप्तौ
samājñaptau
|
समाज्ञप्ताः
samājñaptāḥ
|
Vocative |
समाज्ञप्त
samājñapta
|
समाज्ञप्तौ
samājñaptau
|
समाज्ञप्ताः
samājñaptāḥ
|
Accusative |
समाज्ञप्तम्
samājñaptam
|
समाज्ञप्तौ
samājñaptau
|
समाज्ञप्तान्
samājñaptān
|
Instrumental |
समाज्ञप्तेन
samājñaptena
|
समाज्ञप्ताभ्याम्
samājñaptābhyām
|
समाज्ञप्तैः
samājñaptaiḥ
|
Dative |
समाज्ञप्ताय
samājñaptāya
|
समाज्ञप्ताभ्याम्
samājñaptābhyām
|
समाज्ञप्तेभ्यः
samājñaptebhyaḥ
|
Ablative |
समाज्ञप्तात्
samājñaptāt
|
समाज्ञप्ताभ्याम्
samājñaptābhyām
|
समाज्ञप्तेभ्यः
samājñaptebhyaḥ
|
Genitive |
समाज्ञप्तस्य
samājñaptasya
|
समाज्ञप्तयोः
samājñaptayoḥ
|
समाज्ञप्तानाम्
samājñaptānām
|
Locative |
समाज्ञप्ते
samājñapte
|
समाज्ञप्तयोः
samājñaptayoḥ
|
समाज्ञप्तेषु
samājñapteṣu
|