Herramientas de sánscrito

Declinación del sánscrito


Declinación de समाज्ञप्त samājñapta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाज्ञप्तः samājñaptaḥ
समाज्ञप्तौ samājñaptau
समाज्ञप्ताः samājñaptāḥ
Vocativo समाज्ञप्त samājñapta
समाज्ञप्तौ samājñaptau
समाज्ञप्ताः samājñaptāḥ
Acusativo समाज्ञप्तम् samājñaptam
समाज्ञप्तौ samājñaptau
समाज्ञप्तान् samājñaptān
Instrumental समाज्ञप्तेन samājñaptena
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्तैः samājñaptaiḥ
Dativo समाज्ञप्ताय samājñaptāya
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्तेभ्यः samājñaptebhyaḥ
Ablativo समाज्ञप्तात् samājñaptāt
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्तेभ्यः samājñaptebhyaḥ
Genitivo समाज्ञप्तस्य samājñaptasya
समाज्ञप्तयोः samājñaptayoḥ
समाज्ञप्तानाम् samājñaptānām
Locativo समाज्ञप्ते samājñapte
समाज्ञप्तयोः samājñaptayoḥ
समाज्ञप्तेषु samājñapteṣu