Sanskrit tools

Sanskrit declension


Declension of समाज्ञप्ता samājñaptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाज्ञप्ता samājñaptā
समाज्ञप्ते samājñapte
समाज्ञप्ताः samājñaptāḥ
Vocative समाज्ञप्ते samājñapte
समाज्ञप्ते samājñapte
समाज्ञप्ताः samājñaptāḥ
Accusative समाज्ञप्ताम् samājñaptām
समाज्ञप्ते samājñapte
समाज्ञप्ताः samājñaptāḥ
Instrumental समाज्ञप्तया samājñaptayā
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्ताभिः samājñaptābhiḥ
Dative समाज्ञप्तायै samājñaptāyai
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्ताभ्यः samājñaptābhyaḥ
Ablative समाज्ञप्तायाः samājñaptāyāḥ
समाज्ञप्ताभ्याम् samājñaptābhyām
समाज्ञप्ताभ्यः samājñaptābhyaḥ
Genitive समाज्ञप्तायाः samājñaptāyāḥ
समाज्ञप्तयोः samājñaptayoḥ
समाज्ञप्तानाम् samājñaptānām
Locative समाज्ञप्तायाम् samājñaptāyām
समाज्ञप्तयोः samājñaptayoḥ
समाज्ञप्तासु samājñaptāsu