| Singular | Dual | Plural |
Nominativo |
समाज्ञप्ता
samājñaptā
|
समाज्ञप्ते
samājñapte
|
समाज्ञप्ताः
samājñaptāḥ
|
Vocativo |
समाज्ञप्ते
samājñapte
|
समाज्ञप्ते
samājñapte
|
समाज्ञप्ताः
samājñaptāḥ
|
Acusativo |
समाज्ञप्ताम्
samājñaptām
|
समाज्ञप्ते
samājñapte
|
समाज्ञप्ताः
samājñaptāḥ
|
Instrumental |
समाज्ञप्तया
samājñaptayā
|
समाज्ञप्ताभ्याम्
samājñaptābhyām
|
समाज्ञप्ताभिः
samājñaptābhiḥ
|
Dativo |
समाज्ञप्तायै
samājñaptāyai
|
समाज्ञप्ताभ्याम्
samājñaptābhyām
|
समाज्ञप्ताभ्यः
samājñaptābhyaḥ
|
Ablativo |
समाज्ञप्तायाः
samājñaptāyāḥ
|
समाज्ञप्ताभ्याम्
samājñaptābhyām
|
समाज्ञप्ताभ्यः
samājñaptābhyaḥ
|
Genitivo |
समाज्ञप्तायाः
samājñaptāyāḥ
|
समाज्ञप्तयोः
samājñaptayoḥ
|
समाज्ञप्तानाम्
samājñaptānām
|
Locativo |
समाज्ञप्तायाम्
samājñaptāyām
|
समाज्ञप्तयोः
samājñaptayoḥ
|
समाज्ञप्तासु
samājñaptāsu
|