Sanskrit tools

Sanskrit declension


Declension of समाज्ञा samājñā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाज्ञाः samājñāḥ
समाज्ञौ samājñau
समाज्ञाः samājñāḥ
Vocative समाज्ञाः samājñāḥ
समाज्ञौ samājñau
समाज्ञाः samājñāḥ
Accusative समाज्ञाम् samājñām
समाज्ञौ samājñau
समाज्ञः samājñaḥ
Instrumental समाज्ञा samājñā
समाज्ञाभ्याम् samājñābhyām
समाज्ञाभिः samājñābhiḥ
Dative समाज्ञे samājñe
समाज्ञाभ्याम् samājñābhyām
समाज्ञाभ्यः samājñābhyaḥ
Ablative समाज्ञः samājñaḥ
समाज्ञाभ्याम् samājñābhyām
समाज्ञाभ्यः samājñābhyaḥ
Genitive समाज्ञः samājñaḥ
समाज्ञोः samājñoḥ
समाज्ञाम् samājñām
Locative समाज्ञि samājñi
समाज्ञोः samājñoḥ
समाज्ञासु samājñāsu