| Singular | Dual | Plural | |
| Nominative |
समाज्ञाः
samājñāḥ |
समाज्ञौ
samājñau |
समाज्ञाः
samājñāḥ |
| Vocative |
समाज्ञाः
samājñāḥ |
समाज्ञौ
samājñau |
समाज्ञाः
samājñāḥ |
| Accusative |
समाज्ञाम्
samājñām |
समाज्ञौ
samājñau |
समाज्ञः
samājñaḥ |
| Instrumental |
समाज्ञा
samājñā |
समाज्ञाभ्याम्
samājñābhyām |
समाज्ञाभिः
samājñābhiḥ |
| Dative |
समाज्ञे
samājñe |
समाज्ञाभ्याम्
samājñābhyām |
समाज्ञाभ्यः
samājñābhyaḥ |
| Ablative |
समाज्ञः
samājñaḥ |
समाज्ञाभ्याम्
samājñābhyām |
समाज्ञाभ्यः
samājñābhyaḥ |
| Genitive |
समाज्ञः
samājñaḥ |
समाज्ञोः
samājñoḥ |
समाज्ञाम्
samājñām |
| Locative |
समाज्ञि
samājñi |
समाज्ञोः
samājñoḥ |
समाज्ञासु
samājñāsu |