Singular | Dual | Plural | |
Nominativo |
समाज्ञाः
samājñāḥ |
समाज्ञौ
samājñau |
समाज्ञाः
samājñāḥ |
Vocativo |
समाज्ञाः
samājñāḥ |
समाज्ञौ
samājñau |
समाज्ञाः
samājñāḥ |
Acusativo |
समाज्ञाम्
samājñām |
समाज्ञौ
samājñau |
समाज्ञः
samājñaḥ |
Instrumental |
समाज्ञा
samājñā |
समाज्ञाभ्याम्
samājñābhyām |
समाज्ञाभिः
samājñābhiḥ |
Dativo |
समाज्ञे
samājñe |
समाज्ञाभ्याम्
samājñābhyām |
समाज्ञाभ्यः
samājñābhyaḥ |
Ablativo |
समाज्ञः
samājñaḥ |
समाज्ञाभ्याम्
samājñābhyām |
समाज्ञाभ्यः
samājñābhyaḥ |
Genitivo |
समाज्ञः
samājñaḥ |
समाज्ञोः
samājñoḥ |
समाज्ञाम्
samājñām |
Locativo |
समाज्ञि
samājñi |
समाज्ञोः
samājñoḥ |
समाज्ञासु
samājñāsu |