Sanskrit tools

Sanskrit declension


Declension of समाज्ञात samājñāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाज्ञातः samājñātaḥ
समाज्ञातौ samājñātau
समाज्ञाताः samājñātāḥ
Vocative समाज्ञात samājñāta
समाज्ञातौ samājñātau
समाज्ञाताः samājñātāḥ
Accusative समाज्ञातम् samājñātam
समाज्ञातौ samājñātau
समाज्ञातान् samājñātān
Instrumental समाज्ञातेन samājñātena
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञातैः samājñātaiḥ
Dative समाज्ञाताय samājñātāya
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञातेभ्यः samājñātebhyaḥ
Ablative समाज्ञातात् samājñātāt
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञातेभ्यः samājñātebhyaḥ
Genitive समाज्ञातस्य samājñātasya
समाज्ञातयोः samājñātayoḥ
समाज्ञातानाम् samājñātānām
Locative समाज्ञाते samājñāte
समाज्ञातयोः samājñātayoḥ
समाज्ञातेषु samājñāteṣu