| Singular | Dual | Plural |
Nominativo |
समाज्ञातः
samājñātaḥ
|
समाज्ञातौ
samājñātau
|
समाज्ञाताः
samājñātāḥ
|
Vocativo |
समाज्ञात
samājñāta
|
समाज्ञातौ
samājñātau
|
समाज्ञाताः
samājñātāḥ
|
Acusativo |
समाज्ञातम्
samājñātam
|
समाज्ञातौ
samājñātau
|
समाज्ञातान्
samājñātān
|
Instrumental |
समाज्ञातेन
samājñātena
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञातैः
samājñātaiḥ
|
Dativo |
समाज्ञाताय
samājñātāya
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञातेभ्यः
samājñātebhyaḥ
|
Ablativo |
समाज्ञातात्
samājñātāt
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञातेभ्यः
samājñātebhyaḥ
|
Genitivo |
समाज्ञातस्य
samājñātasya
|
समाज्ञातयोः
samājñātayoḥ
|
समाज्ञातानाम्
samājñātānām
|
Locativo |
समाज्ञाते
samājñāte
|
समाज्ञातयोः
samājñātayoḥ
|
समाज्ञातेषु
samājñāteṣu
|