Sanskrit tools

Sanskrit declension


Declension of समाज्ञाता samājñātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाज्ञाता samājñātā
समाज्ञाते samājñāte
समाज्ञाताः samājñātāḥ
Vocative समाज्ञाते samājñāte
समाज्ञाते samājñāte
समाज्ञाताः samājñātāḥ
Accusative समाज्ञाताम् samājñātām
समाज्ञाते samājñāte
समाज्ञाताः samājñātāḥ
Instrumental समाज्ञातया samājñātayā
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञाताभिः samājñātābhiḥ
Dative समाज्ञातायै samājñātāyai
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञाताभ्यः samājñātābhyaḥ
Ablative समाज्ञातायाः samājñātāyāḥ
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञाताभ्यः samājñātābhyaḥ
Genitive समाज्ञातायाः samājñātāyāḥ
समाज्ञातयोः samājñātayoḥ
समाज्ञातानाम् samājñātānām
Locative समाज्ञातायाम् samājñātāyām
समाज्ञातयोः samājñātayoḥ
समाज्ञातासु samājñātāsu