| Singular | Dual | Plural |
Nominativo |
समाज्ञाता
samājñātā
|
समाज्ञाते
samājñāte
|
समाज्ञाताः
samājñātāḥ
|
Vocativo |
समाज्ञाते
samājñāte
|
समाज्ञाते
samājñāte
|
समाज्ञाताः
samājñātāḥ
|
Acusativo |
समाज्ञाताम्
samājñātām
|
समाज्ञाते
samājñāte
|
समाज्ञाताः
samājñātāḥ
|
Instrumental |
समाज्ञातया
samājñātayā
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञाताभिः
samājñātābhiḥ
|
Dativo |
समाज्ञातायै
samājñātāyai
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञाताभ्यः
samājñātābhyaḥ
|
Ablativo |
समाज्ञातायाः
samājñātāyāḥ
|
समाज्ञाताभ्याम्
samājñātābhyām
|
समाज्ञाताभ्यः
samājñātābhyaḥ
|
Genitivo |
समाज्ञातायाः
samājñātāyāḥ
|
समाज्ञातयोः
samājñātayoḥ
|
समाज्ञातानाम्
samājñātānām
|
Locativo |
समाज्ञातायाम्
samājñātāyām
|
समाज्ञातयोः
samājñātayoḥ
|
समाज्ञातासु
samājñātāsu
|