Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समाज्ञाता samājñātā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समाज्ञाता samājñātā
समाज्ञाते samājñāte
समाज्ञाताः samājñātāḥ
Vocativo समाज्ञाते samājñāte
समाज्ञाते samājñāte
समाज्ञाताः samājñātāḥ
Acusativo समाज्ञाताम् samājñātām
समाज्ञाते samājñāte
समाज्ञाताः samājñātāḥ
Instrumental समाज्ञातया samājñātayā
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञाताभिः samājñātābhiḥ
Dativo समाज्ञातायै samājñātāyai
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञाताभ्यः samājñātābhyaḥ
Ablativo समाज्ञातायाः samājñātāyāḥ
समाज्ञाताभ्याम् samājñātābhyām
समाज्ञाताभ्यः samājñātābhyaḥ
Genitivo समाज्ञातायाः samājñātāyāḥ
समाज्ञातयोः samājñātayoḥ
समाज्ञातानाम् samājñātānām
Locativo समाज्ञातायाम् samājñātāyām
समाज्ञातयोः samājñātayoḥ
समाज्ञातासु samājñātāsu