Sanskrit tools

Sanskrit declension


Declension of समाज्ञान samājñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समाज्ञानम् samājñānam
समाज्ञाने samājñāne
समाज्ञानानि samājñānāni
Vocative समाज्ञान samājñāna
समाज्ञाने samājñāne
समाज्ञानानि samājñānāni
Accusative समाज्ञानम् samājñānam
समाज्ञाने samājñāne
समाज्ञानानि samājñānāni
Instrumental समाज्ञानेन samājñānena
समाज्ञानाभ्याम् samājñānābhyām
समाज्ञानैः samājñānaiḥ
Dative समाज्ञानाय samājñānāya
समाज्ञानाभ्याम् samājñānābhyām
समाज्ञानेभ्यः samājñānebhyaḥ
Ablative समाज्ञानात् samājñānāt
समाज्ञानाभ्याम् samājñānābhyām
समाज्ञानेभ्यः samājñānebhyaḥ
Genitive समाज्ञानस्य samājñānasya
समाज्ञानयोः samājñānayoḥ
समाज्ञानानाम् samājñānānām
Locative समाज्ञाने samājñāne
समाज्ञानयोः samājñānayoḥ
समाज्ञानेषु samājñāneṣu