| Singular | Dual | Plural |
Nominativo |
समाज्ञानम्
samājñānam
|
समाज्ञाने
samājñāne
|
समाज्ञानानि
samājñānāni
|
Vocativo |
समाज्ञान
samājñāna
|
समाज्ञाने
samājñāne
|
समाज्ञानानि
samājñānāni
|
Acusativo |
समाज्ञानम्
samājñānam
|
समाज्ञाने
samājñāne
|
समाज्ञानानि
samājñānāni
|
Instrumental |
समाज्ञानेन
samājñānena
|
समाज्ञानाभ्याम्
samājñānābhyām
|
समाज्ञानैः
samājñānaiḥ
|
Dativo |
समाज्ञानाय
samājñānāya
|
समाज्ञानाभ्याम्
samājñānābhyām
|
समाज्ञानेभ्यः
samājñānebhyaḥ
|
Ablativo |
समाज्ञानात्
samājñānāt
|
समाज्ञानाभ्याम्
samājñānābhyām
|
समाज्ञानेभ्यः
samājñānebhyaḥ
|
Genitivo |
समाज्ञानस्य
samājñānasya
|
समाज्ञानयोः
samājñānayoḥ
|
समाज्ञानानाम्
samājñānānām
|
Locativo |
समाज्ञाने
samājñāne
|
समाज्ञानयोः
samājñānayoḥ
|
समाज्ञानेषु
samājñāneṣu
|