Sanskrit tools

Sanskrit declension


Declension of समातृ samātṛ, f.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative समाता samātā
समातारौ samātārau
समातारः samātāraḥ
Vocative समातः samātaḥ
समातारौ samātārau
समातारः samātāraḥ
Accusative समातारम् samātāram
समातारौ samātārau
समातॄः samātṝḥ
Instrumental समात्रा samātrā
समातृभ्याम् samātṛbhyām
समातृभिः samātṛbhiḥ
Dative समात्रे samātre
समातृभ्याम् samātṛbhyām
समातृभ्यः samātṛbhyaḥ
Ablative समातुः samātuḥ
समातृभ्याम् samātṛbhyām
समातृभ्यः samātṛbhyaḥ
Genitive समातुः samātuḥ
समात्रोः samātroḥ
समातॄणाम् samātṝṇām
Locative समातरि samātari
समात्रोः samātroḥ
समातृषु samātṛṣu