| Singular | Dual | Plural | |
| Nominativo |
समाता
samātā |
समातारौ
samātārau |
समातारः
samātāraḥ |
| Vocativo |
समातः
samātaḥ |
समातारौ
samātārau |
समातारः
samātāraḥ |
| Acusativo |
समातारम्
samātāram |
समातारौ
samātārau |
समातॄः
samātṝḥ |
| Instrumental |
समात्रा
samātrā |
समातृभ्याम्
samātṛbhyām |
समातृभिः
samātṛbhiḥ |
| Dativo |
समात्रे
samātre |
समातृभ्याम्
samātṛbhyām |
समातृभ्यः
samātṛbhyaḥ |
| Ablativo |
समातुः
samātuḥ |
समातृभ्याम्
samātṛbhyām |
समातृभ्यः
samātṛbhyaḥ |
| Genitivo |
समातुः
samātuḥ |
समात्रोः
samātroḥ |
समातॄणाम्
samātṝṇām |
| Locativo |
समातरि
samātari |
समात्रोः
samātroḥ |
समातृषु
samātṛṣu |