Singular | Dual | Plural | |
Nominative |
समातृकः
samātṛkaḥ |
समातृकौ
samātṛkau |
समातृकाः
samātṛkāḥ |
Vocative |
समातृक
samātṛka |
समातृकौ
samātṛkau |
समातृकाः
samātṛkāḥ |
Accusative |
समातृकम्
samātṛkam |
समातृकौ
samātṛkau |
समातृकान्
samātṛkān |
Instrumental |
समातृकेण
samātṛkeṇa |
समातृकाभ्याम्
samātṛkābhyām |
समातृकैः
samātṛkaiḥ |
Dative |
समातृकाय
samātṛkāya |
समातृकाभ्याम्
samātṛkābhyām |
समातृकेभ्यः
samātṛkebhyaḥ |
Ablative |
समातृकात्
samātṛkāt |
समातृकाभ्याम्
samātṛkābhyām |
समातृकेभ्यः
samātṛkebhyaḥ |
Genitive |
समातृकस्य
samātṛkasya |
समातृकयोः
samātṛkayoḥ |
समातृकाणाम्
samātṛkāṇām |
Locative |
समातृके
samātṛke |
समातृकयोः
samātṛkayoḥ |
समातृकेषु
samātṛkeṣu |