Ferramentas de sânscrito

Declinação do sânscrito


Declinação de समातृक samātṛka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo समातृकः samātṛkaḥ
समातृकौ samātṛkau
समातृकाः samātṛkāḥ
Vocativo समातृक samātṛka
समातृकौ samātṛkau
समातृकाः samātṛkāḥ
Acusativo समातृकम् samātṛkam
समातृकौ samātṛkau
समातृकान् samātṛkān
Instrumental समातृकेण samātṛkeṇa
समातृकाभ्याम् samātṛkābhyām
समातृकैः samātṛkaiḥ
Dativo समातृकाय samātṛkāya
समातृकाभ्याम् samātṛkābhyām
समातृकेभ्यः samātṛkebhyaḥ
Ablativo समातृकात् samātṛkāt
समातृकाभ्याम् samātṛkābhyām
समातृकेभ्यः samātṛkebhyaḥ
Genitivo समातृकस्य samātṛkasya
समातृकयोः samātṛkayoḥ
समातृकाणाम् samātṛkāṇām
Locativo समातृके samātṛke
समातृकयोः samātṛkayoḥ
समातृकेषु samātṛkeṣu