| Singular | Dual | Plural | |
| Nominative |
समातृकम्
samātṛkam |
समातृके
samātṛke |
समातृकाणि
samātṛkāṇi |
| Vocative |
समातृक
samātṛka |
समातृके
samātṛke |
समातृकाणि
samātṛkāṇi |
| Accusative |
समातृकम्
samātṛkam |
समातृके
samātṛke |
समातृकाणि
samātṛkāṇi |
| Instrumental |
समातृकेण
samātṛkeṇa |
समातृकाभ्याम्
samātṛkābhyām |
समातृकैः
samātṛkaiḥ |
| Dative |
समातृकाय
samātṛkāya |
समातृकाभ्याम्
samātṛkābhyām |
समातृकेभ्यः
samātṛkebhyaḥ |
| Ablative |
समातृकात्
samātṛkāt |
समातृकाभ्याम्
samātṛkābhyām |
समातृकेभ्यः
samātṛkebhyaḥ |
| Genitive |
समातृकस्य
samātṛkasya |
समातृकयोः
samātṛkayoḥ |
समातृकाणाम्
samātṛkāṇām |
| Locative |
समातृके
samātṛke |
समातृकयोः
samātṛkayoḥ |
समातृकेषु
samātṛkeṣu |