Sanskrit tools

Sanskrit declension


Declension of समातृक samātṛka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समातृकम् samātṛkam
समातृके samātṛke
समातृकाणि samātṛkāṇi
Vocative समातृक samātṛka
समातृके samātṛke
समातृकाणि samātṛkāṇi
Accusative समातृकम् samātṛkam
समातृके samātṛke
समातृकाणि samātṛkāṇi
Instrumental समातृकेण samātṛkeṇa
समातृकाभ्याम् samātṛkābhyām
समातृकैः samātṛkaiḥ
Dative समातृकाय samātṛkāya
समातृकाभ्याम् samātṛkābhyām
समातृकेभ्यः samātṛkebhyaḥ
Ablative समातृकात् samātṛkāt
समातृकाभ्याम् samātṛkābhyām
समातृकेभ्यः samātṛkebhyaḥ
Genitive समातृकस्य samātṛkasya
समातृकयोः samātṛkayoḥ
समातृकाणाम् samātṛkāṇām
Locative समातृके samātṛke
समातृकयोः samātṛkayoḥ
समातृकेषु samātṛkeṣu