| Singular | Dual | Plural | |
| Nominativo |
समातृकम्
samātṛkam |
समातृके
samātṛke |
समातृकाणि
samātṛkāṇi |
| Vocativo |
समातृक
samātṛka |
समातृके
samātṛke |
समातृकाणि
samātṛkāṇi |
| Acusativo |
समातृकम्
samātṛkam |
समातृके
samātṛke |
समातृकाणि
samātṛkāṇi |
| Instrumental |
समातृकेण
samātṛkeṇa |
समातृकाभ्याम्
samātṛkābhyām |
समातृकैः
samātṛkaiḥ |
| Dativo |
समातृकाय
samātṛkāya |
समातृकाभ्याम्
samātṛkābhyām |
समातृकेभ्यः
samātṛkebhyaḥ |
| Ablativo |
समातृकात्
samātṛkāt |
समातृकाभ्याम्
samātṛkābhyām |
समातृकेभ्यः
samātṛkebhyaḥ |
| Genitivo |
समातृकस्य
samātṛkasya |
समातृकयोः
samātṛkayoḥ |
समातृकाणाम्
samātṛkāṇām |
| Locativo |
समातृके
samātṛke |
समातृकयोः
samātṛkayoḥ |
समातृकेषु
samātṛkeṣu |