| Singular | Dual | Plural | |
| Nominative |
समादृतः
samādṛtaḥ |
समादृतौ
samādṛtau |
समादृताः
samādṛtāḥ |
| Vocative |
समादृत
samādṛta |
समादृतौ
samādṛtau |
समादृताः
samādṛtāḥ |
| Accusative |
समादृतम्
samādṛtam |
समादृतौ
samādṛtau |
समादृतान्
samādṛtān |
| Instrumental |
समादृतेन
samādṛtena |
समादृताभ्याम्
samādṛtābhyām |
समादृतैः
samādṛtaiḥ |
| Dative |
समादृताय
samādṛtāya |
समादृताभ्याम्
samādṛtābhyām |
समादृतेभ्यः
samādṛtebhyaḥ |
| Ablative |
समादृतात्
samādṛtāt |
समादृताभ्याम्
samādṛtābhyām |
समादृतेभ्यः
samādṛtebhyaḥ |
| Genitive |
समादृतस्य
samādṛtasya |
समादृतयोः
samādṛtayoḥ |
समादृतानाम्
samādṛtānām |
| Locative |
समादृते
samādṛte |
समादृतयोः
samādṛtayoḥ |
समादृतेषु
samādṛteṣu |