Sanskrit tools

Sanskrit declension


Declension of समादृत samādṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादृतः samādṛtaḥ
समादृतौ samādṛtau
समादृताः samādṛtāḥ
Vocative समादृत samādṛta
समादृतौ samādṛtau
समादृताः samādṛtāḥ
Accusative समादृतम् samādṛtam
समादृतौ samādṛtau
समादृतान् samādṛtān
Instrumental समादृतेन samādṛtena
समादृताभ्याम् samādṛtābhyām
समादृतैः samādṛtaiḥ
Dative समादृताय samādṛtāya
समादृताभ्याम् samādṛtābhyām
समादृतेभ्यः samādṛtebhyaḥ
Ablative समादृतात् samādṛtāt
समादृताभ्याम् samādṛtābhyām
समादृतेभ्यः samādṛtebhyaḥ
Genitive समादृतस्य samādṛtasya
समादृतयोः samādṛtayoḥ
समादृतानाम् samādṛtānām
Locative समादृते samādṛte
समादृतयोः samādṛtayoḥ
समादृतेषु samādṛteṣu