| Singular | Dual | Plural | |
| Nominativo |
समादृतः
samādṛtaḥ |
समादृतौ
samādṛtau |
समादृताः
samādṛtāḥ |
| Vocativo |
समादृत
samādṛta |
समादृतौ
samādṛtau |
समादृताः
samādṛtāḥ |
| Acusativo |
समादृतम्
samādṛtam |
समादृतौ
samādṛtau |
समादृतान्
samādṛtān |
| Instrumental |
समादृतेन
samādṛtena |
समादृताभ्याम्
samādṛtābhyām |
समादृतैः
samādṛtaiḥ |
| Dativo |
समादृताय
samādṛtāya |
समादृताभ्याम्
samādṛtābhyām |
समादृतेभ्यः
samādṛtebhyaḥ |
| Ablativo |
समादृतात्
samādṛtāt |
समादृताभ्याम्
samādṛtābhyām |
समादृतेभ्यः
samādṛtebhyaḥ |
| Genitivo |
समादृतस्य
samādṛtasya |
समादृतयोः
samādṛtayoḥ |
समादृतानाम्
samādṛtānām |
| Locativo |
समादृते
samādṛte |
समादृतयोः
samādṛtayoḥ |
समादृतेषु
samādṛteṣu |