Singular | Dual | Plural | |
Nominative |
समादृता
samādṛtā |
समादृते
samādṛte |
समादृताः
samādṛtāḥ |
Vocative |
समादृते
samādṛte |
समादृते
samādṛte |
समादृताः
samādṛtāḥ |
Accusative |
समादृताम्
samādṛtām |
समादृते
samādṛte |
समादृताः
samādṛtāḥ |
Instrumental |
समादृतया
samādṛtayā |
समादृताभ्याम्
samādṛtābhyām |
समादृताभिः
samādṛtābhiḥ |
Dative |
समादृतायै
samādṛtāyai |
समादृताभ्याम्
samādṛtābhyām |
समादृताभ्यः
samādṛtābhyaḥ |
Ablative |
समादृतायाः
samādṛtāyāḥ |
समादृताभ्याम्
samādṛtābhyām |
समादृताभ्यः
samādṛtābhyaḥ |
Genitive |
समादृतायाः
samādṛtāyāḥ |
समादृतयोः
samādṛtayoḥ |
समादृतानाम्
samādṛtānām |
Locative |
समादृतायाम्
samādṛtāyām |
समादृतयोः
samādṛtayoḥ |
समादृतासु
samādṛtāsu |