Sanskrit tools

Sanskrit declension


Declension of समादृता samādṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समादृता samādṛtā
समादृते samādṛte
समादृताः samādṛtāḥ
Vocative समादृते samādṛte
समादृते samādṛte
समादृताः samādṛtāḥ
Accusative समादृताम् samādṛtām
समादृते samādṛte
समादृताः samādṛtāḥ
Instrumental समादृतया samādṛtayā
समादृताभ्याम् samādṛtābhyām
समादृताभिः samādṛtābhiḥ
Dative समादृतायै samādṛtāyai
समादृताभ्याम् samādṛtābhyām
समादृताभ्यः samādṛtābhyaḥ
Ablative समादृतायाः samādṛtāyāḥ
समादृताभ्याम् samādṛtābhyām
समादृताभ्यः samādṛtābhyaḥ
Genitive समादृतायाः samādṛtāyāḥ
समादृतयोः samādṛtayoḥ
समादृतानाम् samādṛtānām
Locative समादृतायाम् samādṛtāyām
समादृतयोः samādṛtayoḥ
समादृतासु samādṛtāsu