| Singular | Dual | Plural |
| Nominative |
समादृता
samādṛtā
|
समादृते
samādṛte
|
समादृताः
samādṛtāḥ
|
| Vocative |
समादृते
samādṛte
|
समादृते
samādṛte
|
समादृताः
samādṛtāḥ
|
| Accusative |
समादृताम्
samādṛtām
|
समादृते
samādṛte
|
समादृताः
samādṛtāḥ
|
| Instrumental |
समादृतया
samādṛtayā
|
समादृताभ्याम्
samādṛtābhyām
|
समादृताभिः
samādṛtābhiḥ
|
| Dative |
समादृतायै
samādṛtāyai
|
समादृताभ्याम्
samādṛtābhyām
|
समादृताभ्यः
samādṛtābhyaḥ
|
| Ablative |
समादृतायाः
samādṛtāyāḥ
|
समादृताभ्याम्
samādṛtābhyām
|
समादृताभ्यः
samādṛtābhyaḥ
|
| Genitive |
समादृतायाः
samādṛtāyāḥ
|
समादृतयोः
samādṛtayoḥ
|
समादृतानाम्
samādṛtānām
|
| Locative |
समादृतायाम्
samādṛtāyām
|
समादृतयोः
samādṛtayoḥ
|
समादृतासु
samādṛtāsu
|